संस्कृत शिक्षण विधियां 20 महत्वपूर्ण प्रश्न

प्रश्न1 लेखनकौशलस्य वृद्धिर्भवति ?

उत्तर – पत्रलेखनेन 

प्रश्न2 पठनकौशलस्य उद्देश्यमस्ति?

उत्तर – पठित्वार्थग्रहणम् 

प्रश्न3  मुख्यत: भाषाशिक्षणस्य सम्बन्ध: केन सह अस्ति?

उत्तर – ज्ञानात्मकपक्षेण 

प्रश्न4 भाषाया: कौशलानि सन्ति?

उत्तर – चत्वारि 

प्रश्न5  मुख्यरूपेण संस्कृतभाषाशिक्षणस्योद्देश्

यमस्ति?

उत्तर – संस्कृतभाषायां दक्षताप्रदानम् 

प्रश्न6 दृष्टलेखनविधे: प्रयोग: क्रियते?

उत्तर – लेखनकौशले 

प्रश्न7 लेखनकौशलस्य विधिरस्ति ?

उत्तर – मोंटेसरी विधि: 

प्रश्न8 अक्षर – शब्दस्वरूपस्य ज्ञानमस्मिन् कौशले ?

उत्तर –लेखनकौशले

प्रश्न9 “कथाविधि:” अस्य कौशलस्य विधिरस्ति?

उत्तर – पठनकौशले 

प्रश्न10  पठनकौशलस्य श्रेष्ठविधिरस्ति?

उत्तर – पदपद्धति: 

प्रश्न11  भाषाकौशलस्य क्रमश: चरणानि ?

उत्तर – श्रवणम् , भाषणम् , पठनम् , लेखनम् 

प्रश्न12 ध्वनिविज्ञानस्य सम्बन्धिते कौशले के?

उत्तर – श्रवणभाषणे 

प्रश्न13 ” प्राथमिकलक्षित: अधिगमविशेष: ” कौशलं किम् ?

उत्तर –  श्रवणकौशलम्

प्रश्न14 ” स्वजन: श्वजनो मा भूत् ” कस्मिन् कौशलप्रसङ्गे कथितम्?

उत्तर – भाषणकौशले

प्रश्न15 संस्कृतभाषायां कथितादेशानुसारेण कार्य-सम्पादनेन विकासो भवति ?

उत्तर – श्रवणकौशलस्य 

प्रश्न16  ” बलाघात: ” इति कदा प्रयुक्तो दृश्यते ?

उत्तर –  मौखिकाभिव्यक्त्याम् 

प्रश्न17 भाषणकौशलहेतु आवश्यकं नास्ति?

उत्तर – विद्वत्ता 

प्रश्न18 भाषाया: कौशलं नास्ति ?

उत्तर –  चिन्तनम् 

प्रश्न19 अभिव्यक्तिर्लिखिता, अस्य कौशलस्य उद्देश्यम्?

उत्तर –  लेखनम्

प्रश्न20 श्रेष्ठपाठकस्य गुणेषु एतन्नास्ति?

उत्तर – यथालिखितपाठक: 

3 thoughts on “संस्कृत शिक्षण विधियां 20 महत्वपूर्ण प्रश्न

Leave a Reply

Your email address will not be published. Required fields are marked *